२०२० तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के लेबनानदेशस्य बेरुत-नगरस्य बन्दरगाहे अनिश्चितरूपेण संगृहीतस्य प्रायः २७५० मेट्रिकटन-अमोनियम-नाइट्रेट्-इत्यस्य संग्रहः प्रज्वलितः अभवत्, ततः प्रज्वलितः च विशालः उच्च-क्रम-विस्फोटः प्रज्वलितः यत् प्राचीननगरस्य बृहत् भागं नष्टवान्
𝐁𝐞𝐢𝐫U𝐭 2020
Sanscrit – संस्कृतम्
भावों का चक्र चुंबक – संस्कृत
विद्युत चुम्बकीय प्रेरण की घटना। फराडे का नियम – संस्कृत
विद्युत्चुम्बकीयप्रेरणस्य घटनायाः आविष्कारः माइकल फैराडे तथा जोसेफ हेनरी इत्यनेन कृतः, विद्युत्चुम्बकीयप्रेरणस्य घटनां प्रकाशयन् प्रथमप्रयोगस्य परिणामाः १९३१ तमे वर्षे फैराडे इत्यनेन प्रकाशिताः सन्ति विद्युत्चुम्बकीयप्रेरणस्य घटना काल-विभिन्न-चुम्बकीय-प्रवाहेन पारित-परिपथस्य प्रेरित-विद्युत्-गति-वोल्टेजस्य, प्रेरित-धारा च प्रकटितः भवति घटनां दर्शयन् एकः सरलः प्रयोगः चित्रे 1 दर्शितः अस्ति अस्माकं टर्मिनलेषु एकः कुण्डलः अस्ति यस्य वयं एकं मिलीएममीटर् संयोजयित्वा एकं बन्दपरिपथं निर्मायामः। अस्य परिपथस्य समीपे वयं चुम्बकं आनयामः । यदि चुम्बकः विश्रामस्थाने अस्ति तर्हि एम्पीयरमीटर् किमपि धारा न सूचयति । यदि चुम्बकं कुण्डलस्य भ्रमणयोः मध्ये अग्रे पश्चात् च गच्छति तर्हि एम्मीटर्-मापकस्य सुई व्यभिचरति यत् कुण्डल-परिपथस्य प्रेरित-धारा-नामकस्य धारा-उपस्थितिं सूचयति यत् सूचयति यत् एषा प्रणाली (कुण्डली + चुम्बकम्) विद्युत्-जनरेटर् इव वर्तते, विद्युत्-गति-वोल्टेजः वोल्टेज प्रेरित विद्युत मोटर कहलाते प्रकट होते हैं।